Declension table of ?paladīya

Deva

NeuterSingularDualPlural
Nominativepaladīyam paladīye paladīyāni
Vocativepaladīya paladīye paladīyāni
Accusativepaladīyam paladīye paladīyāni
Instrumentalpaladīyena paladīyābhyām paladīyaiḥ
Dativepaladīyāya paladīyābhyām paladīyebhyaḥ
Ablativepaladīyāt paladīyābhyām paladīyebhyaḥ
Genitivepaladīyasya paladīyayoḥ paladīyānām
Locativepaladīye paladīyayoḥ paladīyeṣu

Compound paladīya -

Adverb -paladīyam -paladīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria