Declension table of ?palabhāsādhana

Deva

NeuterSingularDualPlural
Nominativepalabhāsādhanam palabhāsādhane palabhāsādhanāni
Vocativepalabhāsādhana palabhāsādhane palabhāsādhanāni
Accusativepalabhāsādhanam palabhāsādhane palabhāsādhanāni
Instrumentalpalabhāsādhanena palabhāsādhanābhyām palabhāsādhanaiḥ
Dativepalabhāsādhanāya palabhāsādhanābhyām palabhāsādhanebhyaḥ
Ablativepalabhāsādhanāt palabhāsādhanābhyām palabhāsādhanebhyaḥ
Genitivepalabhāsādhanasya palabhāsādhanayoḥ palabhāsādhanānām
Locativepalabhāsādhane palabhāsādhanayoḥ palabhāsādhaneṣu

Compound palabhāsādhana -

Adverb -palabhāsādhanam -palabhāsādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria