Declension table of ?palabhākhaṇḍana

Deva

NeuterSingularDualPlural
Nominativepalabhākhaṇḍanam palabhākhaṇḍane palabhākhaṇḍanāni
Vocativepalabhākhaṇḍana palabhākhaṇḍane palabhākhaṇḍanāni
Accusativepalabhākhaṇḍanam palabhākhaṇḍane palabhākhaṇḍanāni
Instrumentalpalabhākhaṇḍanena palabhākhaṇḍanābhyām palabhākhaṇḍanaiḥ
Dativepalabhākhaṇḍanāya palabhākhaṇḍanābhyām palabhākhaṇḍanebhyaḥ
Ablativepalabhākhaṇḍanāt palabhākhaṇḍanābhyām palabhākhaṇḍanebhyaḥ
Genitivepalabhākhaṇḍanasya palabhākhaṇḍanayoḥ palabhākhaṇḍanānām
Locativepalabhākhaṇḍane palabhākhaṇḍanayoḥ palabhākhaṇḍaneṣu

Compound palabhākhaṇḍana -

Adverb -palabhākhaṇḍanam -palabhākhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria