Declension table of ?palāśin

Deva

MasculineSingularDualPlural
Nominativepalāśī palāśinau palāśinaḥ
Vocativepalāśin palāśinau palāśinaḥ
Accusativepalāśinam palāśinau palāśinaḥ
Instrumentalpalāśinā palāśibhyām palāśibhiḥ
Dativepalāśine palāśibhyām palāśibhyaḥ
Ablativepalāśinaḥ palāśibhyām palāśibhyaḥ
Genitivepalāśinaḥ palāśinoḥ palāśinām
Locativepalāśini palāśinoḥ palāśiṣu

Compound palāśi -

Adverb -palāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria