Declension table of ?palāśila

Deva

MasculineSingularDualPlural
Nominativepalāśilaḥ palāśilau palāśilāḥ
Vocativepalāśila palāśilau palāśilāḥ
Accusativepalāśilam palāśilau palāśilān
Instrumentalpalāśilena palāśilābhyām palāśilaiḥ palāśilebhiḥ
Dativepalāśilāya palāśilābhyām palāśilebhyaḥ
Ablativepalāśilāt palāśilābhyām palāśilebhyaḥ
Genitivepalāśilasya palāśilayoḥ palāśilānām
Locativepalāśile palāśilayoḥ palāśileṣu

Compound palāśila -

Adverb -palāśilam -palāśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria