Declension table of ?palāśaparṇī

Deva

FeminineSingularDualPlural
Nominativepalāśaparṇī palāśaparṇyau palāśaparṇyaḥ
Vocativepalāśaparṇi palāśaparṇyau palāśaparṇyaḥ
Accusativepalāśaparṇīm palāśaparṇyau palāśaparṇīḥ
Instrumentalpalāśaparṇyā palāśaparṇībhyām palāśaparṇībhiḥ
Dativepalāśaparṇyai palāśaparṇībhyām palāśaparṇībhyaḥ
Ablativepalāśaparṇyāḥ palāśaparṇībhyām palāśaparṇībhyaḥ
Genitivepalāśaparṇyāḥ palāśaparṇyoḥ palāśaparṇīnām
Locativepalāśaparṇyām palāśaparṇyoḥ palāśaparṇīṣu

Compound palāśaparṇi - palāśaparṇī -

Adverb -palāśaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria