Declension table of ?palāśanagara

Deva

NeuterSingularDualPlural
Nominativepalāśanagaram palāśanagare palāśanagarāṇi
Vocativepalāśanagara palāśanagare palāśanagarāṇi
Accusativepalāśanagaram palāśanagare palāśanagarāṇi
Instrumentalpalāśanagareṇa palāśanagarābhyām palāśanagaraiḥ
Dativepalāśanagarāya palāśanagarābhyām palāśanagarebhyaḥ
Ablativepalāśanagarāt palāśanagarābhyām palāśanagarebhyaḥ
Genitivepalāśanagarasya palāśanagarayoḥ palāśanagarāṇām
Locativepalāśanagare palāśanagarayoḥ palāśanagareṣu

Compound palāśanagara -

Adverb -palāśanagaram -palāśanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria