Declension table of ?palāśana

Deva

NeuterSingularDualPlural
Nominativepalāśanam palāśane palāśanāni
Vocativepalāśana palāśane palāśanāni
Accusativepalāśanam palāśane palāśanāni
Instrumentalpalāśanena palāśanābhyām palāśanaiḥ
Dativepalāśanāya palāśanābhyām palāśanebhyaḥ
Ablativepalāśanāt palāśanābhyām palāśanebhyaḥ
Genitivepalāśanasya palāśanayoḥ palāśanānām
Locativepalāśane palāśanayoḥ palāśaneṣu

Compound palāśana -

Adverb -palāśanam -palāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria