Declension table of ?palāśaka

Deva

MasculineSingularDualPlural
Nominativepalāśakaḥ palāśakau palāśakāḥ
Vocativepalāśaka palāśakau palāśakāḥ
Accusativepalāśakam palāśakau palāśakān
Instrumentalpalāśakena palāśakābhyām palāśakaiḥ palāśakebhiḥ
Dativepalāśakāya palāśakābhyām palāśakebhyaḥ
Ablativepalāśakāt palāśakābhyām palāśakebhyaḥ
Genitivepalāśakasya palāśakayoḥ palāśakānām
Locativepalāśake palāśakayoḥ palāśakeṣu

Compound palāśaka -

Adverb -palāśakam -palāśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria