Declension table of ?palāśākhya

Deva

MasculineSingularDualPlural
Nominativepalāśākhyaḥ palāśākhyau palāśākhyāḥ
Vocativepalāśākhya palāśākhyau palāśākhyāḥ
Accusativepalāśākhyam palāśākhyau palāśākhyān
Instrumentalpalāśākhyena palāśākhyābhyām palāśākhyaiḥ palāśākhyebhiḥ
Dativepalāśākhyāya palāśākhyābhyām palāśākhyebhyaḥ
Ablativepalāśākhyāt palāśākhyābhyām palāśākhyebhyaḥ
Genitivepalāśākhyasya palāśākhyayoḥ palāśākhyānām
Locativepalāśākhye palāśākhyayoḥ palāśākhyeṣu

Compound palāśākhya -

Adverb -palāśākhyam -palāśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria