Declension table of ?palāśāṅgā

Deva

FeminineSingularDualPlural
Nominativepalāśāṅgā palāśāṅge palāśāṅgāḥ
Vocativepalāśāṅge palāśāṅge palāśāṅgāḥ
Accusativepalāśāṅgām palāśāṅge palāśāṅgāḥ
Instrumentalpalāśāṅgayā palāśāṅgābhyām palāśāṅgābhiḥ
Dativepalāśāṅgāyai palāśāṅgābhyām palāśāṅgābhyaḥ
Ablativepalāśāṅgāyāḥ palāśāṅgābhyām palāśāṅgābhyaḥ
Genitivepalāśāṅgāyāḥ palāśāṅgayoḥ palāśāṅgānām
Locativepalāśāṅgāyām palāśāṅgayoḥ palāśāṅgāsu

Adverb -palāśāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria