Declension table of ?palāyanaparāyaṇa

Deva

NeuterSingularDualPlural
Nominativepalāyanaparāyaṇam palāyanaparāyaṇe palāyanaparāyaṇāni
Vocativepalāyanaparāyaṇa palāyanaparāyaṇe palāyanaparāyaṇāni
Accusativepalāyanaparāyaṇam palāyanaparāyaṇe palāyanaparāyaṇāni
Instrumentalpalāyanaparāyaṇena palāyanaparāyaṇābhyām palāyanaparāyaṇaiḥ
Dativepalāyanaparāyaṇāya palāyanaparāyaṇābhyām palāyanaparāyaṇebhyaḥ
Ablativepalāyanaparāyaṇāt palāyanaparāyaṇābhyām palāyanaparāyaṇebhyaḥ
Genitivepalāyanaparāyaṇasya palāyanaparāyaṇayoḥ palāyanaparāyaṇānām
Locativepalāyanaparāyaṇe palāyanaparāyaṇayoḥ palāyanaparāyaṇeṣu

Compound palāyanaparāyaṇa -

Adverb -palāyanaparāyaṇam -palāyanaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria