Declension table of ?palāyaka

Deva

NeuterSingularDualPlural
Nominativepalāyakam palāyake palāyakāni
Vocativepalāyaka palāyake palāyakāni
Accusativepalāyakam palāyake palāyakāni
Instrumentalpalāyakena palāyakābhyām palāyakaiḥ
Dativepalāyakāya palāyakābhyām palāyakebhyaḥ
Ablativepalāyakāt palāyakābhyām palāyakebhyaḥ
Genitivepalāyakasya palāyakayoḥ palāyakānām
Locativepalāyake palāyakayoḥ palāyakeṣu

Compound palāyaka -

Adverb -palāyakam -palāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria