Declension table of ?palāyaka

Deva

MasculineSingularDualPlural
Nominativepalāyakaḥ palāyakau palāyakāḥ
Vocativepalāyaka palāyakau palāyakāḥ
Accusativepalāyakam palāyakau palāyakān
Instrumentalpalāyakena palāyakābhyām palāyakaiḥ palāyakebhiḥ
Dativepalāyakāya palāyakābhyām palāyakebhyaḥ
Ablativepalāyakāt palāyakābhyām palāyakebhyaḥ
Genitivepalāyakasya palāyakayoḥ palāyakānām
Locativepalāyake palāyakayoḥ palāyakeṣu

Compound palāyaka -

Adverb -palāyakam -palāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria