Declension table of ?palāgni

Deva

MasculineSingularDualPlural
Nominativepalāgniḥ palāgnī palāgnayaḥ
Vocativepalāgne palāgnī palāgnayaḥ
Accusativepalāgnim palāgnī palāgnīn
Instrumentalpalāgninā palāgnibhyām palāgnibhiḥ
Dativepalāgnaye palāgnibhyām palāgnibhyaḥ
Ablativepalāgneḥ palāgnibhyām palāgnibhyaḥ
Genitivepalāgneḥ palāgnyoḥ palāgnīnām
Locativepalāgnau palāgnyoḥ palāgniṣu

Compound palāgni -

Adverb -palāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria