Declension table of ?palādana

Deva

MasculineSingularDualPlural
Nominativepalādanaḥ palādanau palādanāḥ
Vocativepalādana palādanau palādanāḥ
Accusativepalādanam palādanau palādanān
Instrumentalpalādanena palādanābhyām palādanaiḥ palādanebhiḥ
Dativepalādanāya palādanābhyām palādanebhyaḥ
Ablativepalādanāt palādanābhyām palādanebhyaḥ
Genitivepalādanasya palādanayoḥ palādanānām
Locativepalādane palādanayoḥ palādaneṣu

Compound palādana -

Adverb -palādanam -palādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria