Declension table of ?palāda

Deva

MasculineSingularDualPlural
Nominativepalādaḥ palādau palādāḥ
Vocativepalāda palādau palādāḥ
Accusativepalādam palādau palādān
Instrumentalpalādena palādābhyām palādaiḥ palādebhiḥ
Dativepalādāya palādābhyām palādebhyaḥ
Ablativepalādāt palādābhyām palādebhyaḥ
Genitivepalādasya palādayoḥ palādānām
Locativepalāde palādayoḥ palādeṣu

Compound palāda -

Adverb -palādam -palādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria