Declension table of ?palāṇḍumaṇḍana

Deva

NeuterSingularDualPlural
Nominativepalāṇḍumaṇḍanam palāṇḍumaṇḍane palāṇḍumaṇḍanāni
Vocativepalāṇḍumaṇḍana palāṇḍumaṇḍane palāṇḍumaṇḍanāni
Accusativepalāṇḍumaṇḍanam palāṇḍumaṇḍane palāṇḍumaṇḍanāni
Instrumentalpalāṇḍumaṇḍanena palāṇḍumaṇḍanābhyām palāṇḍumaṇḍanaiḥ
Dativepalāṇḍumaṇḍanāya palāṇḍumaṇḍanābhyām palāṇḍumaṇḍanebhyaḥ
Ablativepalāṇḍumaṇḍanāt palāṇḍumaṇḍanābhyām palāṇḍumaṇḍanebhyaḥ
Genitivepalāṇḍumaṇḍanasya palāṇḍumaṇḍanayoḥ palāṇḍumaṇḍanānām
Locativepalāṇḍumaṇḍane palāṇḍumaṇḍanayoḥ palāṇḍumaṇḍaneṣu

Compound palāṇḍumaṇḍana -

Adverb -palāṇḍumaṇḍanam -palāṇḍumaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria