Declension table of ?palāṇḍubhakṣitā

Deva

FeminineSingularDualPlural
Nominativepalāṇḍubhakṣitā palāṇḍubhakṣite palāṇḍubhakṣitāḥ
Vocativepalāṇḍubhakṣite palāṇḍubhakṣite palāṇḍubhakṣitāḥ
Accusativepalāṇḍubhakṣitām palāṇḍubhakṣite palāṇḍubhakṣitāḥ
Instrumentalpalāṇḍubhakṣitayā palāṇḍubhakṣitābhyām palāṇḍubhakṣitābhiḥ
Dativepalāṇḍubhakṣitāyai palāṇḍubhakṣitābhyām palāṇḍubhakṣitābhyaḥ
Ablativepalāṇḍubhakṣitāyāḥ palāṇḍubhakṣitābhyām palāṇḍubhakṣitābhyaḥ
Genitivepalāṇḍubhakṣitāyāḥ palāṇḍubhakṣitayoḥ palāṇḍubhakṣitānām
Locativepalāṇḍubhakṣitāyām palāṇḍubhakṣitayoḥ palāṇḍubhakṣitāsu

Adverb -palāṇḍubhakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria