Declension table of ?palāṇḍubhakṣita

Deva

NeuterSingularDualPlural
Nominativepalāṇḍubhakṣitam palāṇḍubhakṣite palāṇḍubhakṣitāni
Vocativepalāṇḍubhakṣita palāṇḍubhakṣite palāṇḍubhakṣitāni
Accusativepalāṇḍubhakṣitam palāṇḍubhakṣite palāṇḍubhakṣitāni
Instrumentalpalāṇḍubhakṣitena palāṇḍubhakṣitābhyām palāṇḍubhakṣitaiḥ
Dativepalāṇḍubhakṣitāya palāṇḍubhakṣitābhyām palāṇḍubhakṣitebhyaḥ
Ablativepalāṇḍubhakṣitāt palāṇḍubhakṣitābhyām palāṇḍubhakṣitebhyaḥ
Genitivepalāṇḍubhakṣitasya palāṇḍubhakṣitayoḥ palāṇḍubhakṣitānām
Locativepalāṇḍubhakṣite palāṇḍubhakṣitayoḥ palāṇḍubhakṣiteṣu

Compound palāṇḍubhakṣita -

Adverb -palāṇḍubhakṣitam -palāṇḍubhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria