Declension table of ?palaṅkaṣa

Deva

MasculineSingularDualPlural
Nominativepalaṅkaṣaḥ palaṅkaṣau palaṅkaṣāḥ
Vocativepalaṅkaṣa palaṅkaṣau palaṅkaṣāḥ
Accusativepalaṅkaṣam palaṅkaṣau palaṅkaṣān
Instrumentalpalaṅkaṣeṇa palaṅkaṣābhyām palaṅkaṣaiḥ palaṅkaṣebhiḥ
Dativepalaṅkaṣāya palaṅkaṣābhyām palaṅkaṣebhyaḥ
Ablativepalaṅkaṣāt palaṅkaṣābhyām palaṅkaṣebhyaḥ
Genitivepalaṅkaṣasya palaṅkaṣayoḥ palaṅkaṣāṇām
Locativepalaṅkaṣe palaṅkaṣayoḥ palaṅkaṣeṣu

Compound palaṅkaṣa -

Adverb -palaṅkaṣam -palaṅkaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria