Declension table of ?pakveṣṭakāmaya

Deva

MasculineSingularDualPlural
Nominativepakveṣṭakāmayaḥ pakveṣṭakāmayau pakveṣṭakāmayāḥ
Vocativepakveṣṭakāmaya pakveṣṭakāmayau pakveṣṭakāmayāḥ
Accusativepakveṣṭakāmayam pakveṣṭakāmayau pakveṣṭakāmayān
Instrumentalpakveṣṭakāmayena pakveṣṭakāmayābhyām pakveṣṭakāmayaiḥ pakveṣṭakāmayebhiḥ
Dativepakveṣṭakāmayāya pakveṣṭakāmayābhyām pakveṣṭakāmayebhyaḥ
Ablativepakveṣṭakāmayāt pakveṣṭakāmayābhyām pakveṣṭakāmayebhyaḥ
Genitivepakveṣṭakāmayasya pakveṣṭakāmayayoḥ pakveṣṭakāmayānām
Locativepakveṣṭakāmaye pakveṣṭakāmayayoḥ pakveṣṭakāmayeṣu

Compound pakveṣṭakāmaya -

Adverb -pakveṣṭakāmayam -pakveṣṭakāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria