Declension table of ?pakveṣṭakā

Deva

FeminineSingularDualPlural
Nominativepakveṣṭakā pakveṣṭake pakveṣṭakāḥ
Vocativepakveṣṭake pakveṣṭake pakveṣṭakāḥ
Accusativepakveṣṭakām pakveṣṭake pakveṣṭakāḥ
Instrumentalpakveṣṭakayā pakveṣṭakābhyām pakveṣṭakābhiḥ
Dativepakveṣṭakāyai pakveṣṭakābhyām pakveṣṭakābhyaḥ
Ablativepakveṣṭakāyāḥ pakveṣṭakābhyām pakveṣṭakābhyaḥ
Genitivepakveṣṭakāyāḥ pakveṣṭakayoḥ pakveṣṭakānām
Locativepakveṣṭakāyām pakveṣṭakayoḥ pakveṣṭakāsu

Adverb -pakveṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria