Declension table of ?pakveṣṭaka

Deva

NeuterSingularDualPlural
Nominativepakveṣṭakam pakveṣṭake pakveṣṭakāni
Vocativepakveṣṭaka pakveṣṭake pakveṣṭakāni
Accusativepakveṣṭakam pakveṣṭake pakveṣṭakāni
Instrumentalpakveṣṭakena pakveṣṭakābhyām pakveṣṭakaiḥ
Dativepakveṣṭakāya pakveṣṭakābhyām pakveṣṭakebhyaḥ
Ablativepakveṣṭakāt pakveṣṭakābhyām pakveṣṭakebhyaḥ
Genitivepakveṣṭakasya pakveṣṭakayoḥ pakveṣṭakānām
Locativepakveṣṭake pakveṣṭakayoḥ pakveṣṭakeṣu

Compound pakveṣṭaka -

Adverb -pakveṣṭakam -pakveṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria