Declension table of ?pakvavatā

Deva

FeminineSingularDualPlural
Nominativepakvavatā pakvavate pakvavatāḥ
Vocativepakvavate pakvavate pakvavatāḥ
Accusativepakvavatām pakvavate pakvavatāḥ
Instrumentalpakvavatayā pakvavatābhyām pakvavatābhiḥ
Dativepakvavatāyai pakvavatābhyām pakvavatābhyaḥ
Ablativepakvavatāyāḥ pakvavatābhyām pakvavatābhyaḥ
Genitivepakvavatāyāḥ pakvavatayoḥ pakvavatānām
Locativepakvavatāyām pakvavatayoḥ pakvavatāsu

Adverb -pakvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria