Declension table of ?pakvakeśa

Deva

MasculineSingularDualPlural
Nominativepakvakeśaḥ pakvakeśau pakvakeśāḥ
Vocativepakvakeśa pakvakeśau pakvakeśāḥ
Accusativepakvakeśam pakvakeśau pakvakeśān
Instrumentalpakvakeśena pakvakeśābhyām pakvakeśaiḥ pakvakeśebhiḥ
Dativepakvakeśāya pakvakeśābhyām pakvakeśebhyaḥ
Ablativepakvakeśāt pakvakeśābhyām pakvakeśebhyaḥ
Genitivepakvakeśasya pakvakeśayoḥ pakvakeśānām
Locativepakvakeśe pakvakeśayoḥ pakvakeśeṣu

Compound pakvakeśa -

Adverb -pakvakeśam -pakvakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria