Declension table of ?pakvakaṣāya

Deva

NeuterSingularDualPlural
Nominativepakvakaṣāyam pakvakaṣāye pakvakaṣāyāṇi
Vocativepakvakaṣāya pakvakaṣāye pakvakaṣāyāṇi
Accusativepakvakaṣāyam pakvakaṣāye pakvakaṣāyāṇi
Instrumentalpakvakaṣāyeṇa pakvakaṣāyābhyām pakvakaṣāyaiḥ
Dativepakvakaṣāyāya pakvakaṣāyābhyām pakvakaṣāyebhyaḥ
Ablativepakvakaṣāyāt pakvakaṣāyābhyām pakvakaṣāyebhyaḥ
Genitivepakvakaṣāyasya pakvakaṣāyayoḥ pakvakaṣāyāṇām
Locativepakvakaṣāye pakvakaṣāyayoḥ pakvakaṣāyeṣu

Compound pakvakaṣāya -

Adverb -pakvakaṣāyam -pakvakaṣāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria