Declension table of ?pakvaharitalūnā

Deva

FeminineSingularDualPlural
Nominativepakvaharitalūnā pakvaharitalūne pakvaharitalūnāḥ
Vocativepakvaharitalūne pakvaharitalūne pakvaharitalūnāḥ
Accusativepakvaharitalūnām pakvaharitalūne pakvaharitalūnāḥ
Instrumentalpakvaharitalūnayā pakvaharitalūnābhyām pakvaharitalūnābhiḥ
Dativepakvaharitalūnāyai pakvaharitalūnābhyām pakvaharitalūnābhyaḥ
Ablativepakvaharitalūnāyāḥ pakvaharitalūnābhyām pakvaharitalūnābhyaḥ
Genitivepakvaharitalūnāyāḥ pakvaharitalūnayoḥ pakvaharitalūnānām
Locativepakvaharitalūnāyām pakvaharitalūnayoḥ pakvaharitalūnāsu

Adverb -pakvaharitalūnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria