Declension table of ?pakvaharitalūna

Deva

NeuterSingularDualPlural
Nominativepakvaharitalūnam pakvaharitalūne pakvaharitalūnāni
Vocativepakvaharitalūna pakvaharitalūne pakvaharitalūnāni
Accusativepakvaharitalūnam pakvaharitalūne pakvaharitalūnāni
Instrumentalpakvaharitalūnena pakvaharitalūnābhyām pakvaharitalūnaiḥ
Dativepakvaharitalūnāya pakvaharitalūnābhyām pakvaharitalūnebhyaḥ
Ablativepakvaharitalūnāt pakvaharitalūnābhyām pakvaharitalūnebhyaḥ
Genitivepakvaharitalūnasya pakvaharitalūnayoḥ pakvaharitalūnānām
Locativepakvaharitalūne pakvaharitalūnayoḥ pakvaharitalūneṣu

Compound pakvaharitalūna -

Adverb -pakvaharitalūnam -pakvaharitalūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria