Declension table of ?pakvaharitalūna

Deva

MasculineSingularDualPlural
Nominativepakvaharitalūnaḥ pakvaharitalūnau pakvaharitalūnāḥ
Vocativepakvaharitalūna pakvaharitalūnau pakvaharitalūnāḥ
Accusativepakvaharitalūnam pakvaharitalūnau pakvaharitalūnān
Instrumentalpakvaharitalūnena pakvaharitalūnābhyām pakvaharitalūnaiḥ pakvaharitalūnebhiḥ
Dativepakvaharitalūnāya pakvaharitalūnābhyām pakvaharitalūnebhyaḥ
Ablativepakvaharitalūnāt pakvaharitalūnābhyām pakvaharitalūnebhyaḥ
Genitivepakvaharitalūnasya pakvaharitalūnayoḥ pakvaharitalūnānām
Locativepakvaharitalūne pakvaharitalūnayoḥ pakvaharitalūneṣu

Compound pakvaharitalūna -

Adverb -pakvaharitalūnam -pakvaharitalūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria