Declension table of ?pakvāśin

Deva

MasculineSingularDualPlural
Nominativepakvāśī pakvāśinau pakvāśinaḥ
Vocativepakvāśin pakvāśinau pakvāśinaḥ
Accusativepakvāśinam pakvāśinau pakvāśinaḥ
Instrumentalpakvāśinā pakvāśibhyām pakvāśibhiḥ
Dativepakvāśine pakvāśibhyām pakvāśibhyaḥ
Ablativepakvāśinaḥ pakvāśibhyām pakvāśibhyaḥ
Genitivepakvāśinaḥ pakvāśinoḥ pakvāśinām
Locativepakvāśini pakvāśinoḥ pakvāśiṣu

Compound pakvāśi -

Adverb -pakvāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria