Declension table of ?pakvādhāna

Deva

NeuterSingularDualPlural
Nominativepakvādhānam pakvādhāne pakvādhānāni
Vocativepakvādhāna pakvādhāne pakvādhānāni
Accusativepakvādhānam pakvādhāne pakvādhānāni
Instrumentalpakvādhānena pakvādhānābhyām pakvādhānaiḥ
Dativepakvādhānāya pakvādhānābhyām pakvādhānebhyaḥ
Ablativepakvādhānāt pakvādhānābhyām pakvādhānebhyaḥ
Genitivepakvādhānasya pakvādhānayoḥ pakvādhānānām
Locativepakvādhāne pakvādhānayoḥ pakvādhāneṣu

Compound pakvādhāna -

Adverb -pakvādhānam -pakvādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria