Declension table of ?pakṣodgrāhin

Deva

MasculineSingularDualPlural
Nominativepakṣodgrāhī pakṣodgrāhiṇau pakṣodgrāhiṇaḥ
Vocativepakṣodgrāhin pakṣodgrāhiṇau pakṣodgrāhiṇaḥ
Accusativepakṣodgrāhiṇam pakṣodgrāhiṇau pakṣodgrāhiṇaḥ
Instrumentalpakṣodgrāhiṇā pakṣodgrāhibhyām pakṣodgrāhibhiḥ
Dativepakṣodgrāhiṇe pakṣodgrāhibhyām pakṣodgrāhibhyaḥ
Ablativepakṣodgrāhiṇaḥ pakṣodgrāhibhyām pakṣodgrāhibhyaḥ
Genitivepakṣodgrāhiṇaḥ pakṣodgrāhiṇoḥ pakṣodgrāhiṇām
Locativepakṣodgrāhiṇi pakṣodgrāhiṇoḥ pakṣodgrāhiṣu

Compound pakṣodgrāhi -

Adverb -pakṣodgrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria