Declension table of ?pakṣmasampāta

Deva

MasculineSingularDualPlural
Nominativepakṣmasampātaḥ pakṣmasampātau pakṣmasampātāḥ
Vocativepakṣmasampāta pakṣmasampātau pakṣmasampātāḥ
Accusativepakṣmasampātam pakṣmasampātau pakṣmasampātān
Instrumentalpakṣmasampātena pakṣmasampātābhyām pakṣmasampātaiḥ pakṣmasampātebhiḥ
Dativepakṣmasampātāya pakṣmasampātābhyām pakṣmasampātebhyaḥ
Ablativepakṣmasampātāt pakṣmasampātābhyām pakṣmasampātebhyaḥ
Genitivepakṣmasampātasya pakṣmasampātayoḥ pakṣmasampātānām
Locativepakṣmasampāte pakṣmasampātayoḥ pakṣmasampāteṣu

Compound pakṣmasampāta -

Adverb -pakṣmasampātam -pakṣmasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria