Declension table of ?pakṣmaladṛś

Deva

FeminineSingularDualPlural
Nominativepakṣmaladṛk pakṣmaladṛśau pakṣmaladṛśaḥ
Vocativepakṣmaladṛk pakṣmaladṛśau pakṣmaladṛśaḥ
Accusativepakṣmaladṛśam pakṣmaladṛśau pakṣmaladṛśaḥ
Instrumentalpakṣmaladṛśā pakṣmaladṛgbhyām pakṣmaladṛgbhiḥ
Dativepakṣmaladṛśe pakṣmaladṛgbhyām pakṣmaladṛgbhyaḥ
Ablativepakṣmaladṛśaḥ pakṣmaladṛgbhyām pakṣmaladṛgbhyaḥ
Genitivepakṣmaladṛśaḥ pakṣmaladṛśoḥ pakṣmaladṛśām
Locativepakṣmaladṛśi pakṣmaladṛśoḥ pakṣmaladṛkṣu

Compound pakṣmaladṛk -

Adverb -pakṣmaladṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria