Declension table of ?pakṣmakopa

Deva

MasculineSingularDualPlural
Nominativepakṣmakopaḥ pakṣmakopau pakṣmakopāḥ
Vocativepakṣmakopa pakṣmakopau pakṣmakopāḥ
Accusativepakṣmakopam pakṣmakopau pakṣmakopān
Instrumentalpakṣmakopeṇa pakṣmakopābhyām pakṣmakopaiḥ pakṣmakopebhiḥ
Dativepakṣmakopāya pakṣmakopābhyām pakṣmakopebhyaḥ
Ablativepakṣmakopāt pakṣmakopābhyām pakṣmakopebhyaḥ
Genitivepakṣmakopasya pakṣmakopayoḥ pakṣmakopāṇām
Locativepakṣmakope pakṣmakopayoḥ pakṣmakopeṣu

Compound pakṣmakopa -

Adverb -pakṣmakopam -pakṣmakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria