Declension table of ?pakṣmākṣā

Deva

FeminineSingularDualPlural
Nominativepakṣmākṣā pakṣmākṣe pakṣmākṣāḥ
Vocativepakṣmākṣe pakṣmākṣe pakṣmākṣāḥ
Accusativepakṣmākṣām pakṣmākṣe pakṣmākṣāḥ
Instrumentalpakṣmākṣayā pakṣmākṣābhyām pakṣmākṣābhiḥ
Dativepakṣmākṣāyai pakṣmākṣābhyām pakṣmākṣābhyaḥ
Ablativepakṣmākṣāyāḥ pakṣmākṣābhyām pakṣmākṣābhyaḥ
Genitivepakṣmākṣāyāḥ pakṣmākṣayoḥ pakṣmākṣāṇām
Locativepakṣmākṣāyām pakṣmākṣayoḥ pakṣmākṣāsu

Adverb -pakṣmākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria