Declension table of ?pakṣmākṣa

Deva

NeuterSingularDualPlural
Nominativepakṣmākṣam pakṣmākṣe pakṣmākṣāṇi
Vocativepakṣmākṣa pakṣmākṣe pakṣmākṣāṇi
Accusativepakṣmākṣam pakṣmākṣe pakṣmākṣāṇi
Instrumentalpakṣmākṣeṇa pakṣmākṣābhyām pakṣmākṣaiḥ
Dativepakṣmākṣāya pakṣmākṣābhyām pakṣmākṣebhyaḥ
Ablativepakṣmākṣāt pakṣmākṣābhyām pakṣmākṣebhyaḥ
Genitivepakṣmākṣasya pakṣmākṣayoḥ pakṣmākṣāṇām
Locativepakṣmākṣe pakṣmākṣayoḥ pakṣmākṣeṣu

Compound pakṣmākṣa -

Adverb -pakṣmākṣam -pakṣmākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria