Declension table of ?pakṣmākṣa

Deva

MasculineSingularDualPlural
Nominativepakṣmākṣaḥ pakṣmākṣau pakṣmākṣāḥ
Vocativepakṣmākṣa pakṣmākṣau pakṣmākṣāḥ
Accusativepakṣmākṣam pakṣmākṣau pakṣmākṣān
Instrumentalpakṣmākṣeṇa pakṣmākṣābhyām pakṣmākṣaiḥ pakṣmākṣebhiḥ
Dativepakṣmākṣāya pakṣmākṣābhyām pakṣmākṣebhyaḥ
Ablativepakṣmākṣāt pakṣmākṣābhyām pakṣmākṣebhyaḥ
Genitivepakṣmākṣasya pakṣmākṣayoḥ pakṣmākṣāṇām
Locativepakṣmākṣe pakṣmākṣayoḥ pakṣmākṣeṣu

Compound pakṣmākṣa -

Adverb -pakṣmākṣam -pakṣmākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria