Declension table of ?pakṣiśārdūla

Deva

MasculineSingularDualPlural
Nominativepakṣiśārdūlaḥ pakṣiśārdūlau pakṣiśārdūlāḥ
Vocativepakṣiśārdūla pakṣiśārdūlau pakṣiśārdūlāḥ
Accusativepakṣiśārdūlam pakṣiśārdūlau pakṣiśārdūlān
Instrumentalpakṣiśārdūlena pakṣiśārdūlābhyām pakṣiśārdūlaiḥ pakṣiśārdūlebhiḥ
Dativepakṣiśārdūlāya pakṣiśārdūlābhyām pakṣiśārdūlebhyaḥ
Ablativepakṣiśārdūlāt pakṣiśārdūlābhyām pakṣiśārdūlebhyaḥ
Genitivepakṣiśārdūlasya pakṣiśārdūlayoḥ pakṣiśārdūlānām
Locativepakṣiśārdūle pakṣiśārdūlayoḥ pakṣiśārdūleṣu

Compound pakṣiśārdūla -

Adverb -pakṣiśārdūlam -pakṣiśārdūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria