Declension table of ?pakṣisiṃha

Deva

MasculineSingularDualPlural
Nominativepakṣisiṃhaḥ pakṣisiṃhau pakṣisiṃhāḥ
Vocativepakṣisiṃha pakṣisiṃhau pakṣisiṃhāḥ
Accusativepakṣisiṃham pakṣisiṃhau pakṣisiṃhān
Instrumentalpakṣisiṃhena pakṣisiṃhābhyām pakṣisiṃhaiḥ pakṣisiṃhebhiḥ
Dativepakṣisiṃhāya pakṣisiṃhābhyām pakṣisiṃhebhyaḥ
Ablativepakṣisiṃhāt pakṣisiṃhābhyām pakṣisiṃhebhyaḥ
Genitivepakṣisiṃhasya pakṣisiṃhayoḥ pakṣisiṃhānām
Locativepakṣisiṃhe pakṣisiṃhayoḥ pakṣisiṃheṣu

Compound pakṣisiṃha -

Adverb -pakṣisiṃham -pakṣisiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria