Declension table of ?pakṣirājya

Deva

NeuterSingularDualPlural
Nominativepakṣirājyam pakṣirājye pakṣirājyāni
Vocativepakṣirājya pakṣirājye pakṣirājyāni
Accusativepakṣirājyam pakṣirājye pakṣirājyāni
Instrumentalpakṣirājyena pakṣirājyābhyām pakṣirājyaiḥ
Dativepakṣirājyāya pakṣirājyābhyām pakṣirājyebhyaḥ
Ablativepakṣirājyāt pakṣirājyābhyām pakṣirājyebhyaḥ
Genitivepakṣirājyasya pakṣirājyayoḥ pakṣirājyānām
Locativepakṣirājye pakṣirājyayoḥ pakṣirājyeṣu

Compound pakṣirājya -

Adverb -pakṣirājyam -pakṣirājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria