Declension table of ?pakṣipuṅgava

Deva

MasculineSingularDualPlural
Nominativepakṣipuṅgavaḥ pakṣipuṅgavau pakṣipuṅgavāḥ
Vocativepakṣipuṅgava pakṣipuṅgavau pakṣipuṅgavāḥ
Accusativepakṣipuṅgavam pakṣipuṅgavau pakṣipuṅgavān
Instrumentalpakṣipuṅgaveṇa pakṣipuṅgavābhyām pakṣipuṅgavaiḥ pakṣipuṅgavebhiḥ
Dativepakṣipuṅgavāya pakṣipuṅgavābhyām pakṣipuṅgavebhyaḥ
Ablativepakṣipuṅgavāt pakṣipuṅgavābhyām pakṣipuṅgavebhyaḥ
Genitivepakṣipuṅgavasya pakṣipuṅgavayoḥ pakṣipuṅgavāṇām
Locativepakṣipuṅgave pakṣipuṅgavayoḥ pakṣipuṅgaveṣu

Compound pakṣipuṅgava -

Adverb -pakṣipuṅgavam -pakṣipuṅgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria