Declension table of ?pakṣipati

Deva

MasculineSingularDualPlural
Nominativepakṣipatiḥ pakṣipatī pakṣipatayaḥ
Vocativepakṣipate pakṣipatī pakṣipatayaḥ
Accusativepakṣipatim pakṣipatī pakṣipatīn
Instrumentalpakṣipatinā pakṣipatibhyām pakṣipatibhiḥ
Dativepakṣipataye pakṣipatibhyām pakṣipatibhyaḥ
Ablativepakṣipateḥ pakṣipatibhyām pakṣipatibhyaḥ
Genitivepakṣipateḥ pakṣipatyoḥ pakṣipatīnām
Locativepakṣipatau pakṣipatyoḥ pakṣipatiṣu

Compound pakṣipati -

Adverb -pakṣipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria