Declension table of ?pakṣipānīyaśālikā

Deva

FeminineSingularDualPlural
Nominativepakṣipānīyaśālikā pakṣipānīyaśālike pakṣipānīyaśālikāḥ
Vocativepakṣipānīyaśālike pakṣipānīyaśālike pakṣipānīyaśālikāḥ
Accusativepakṣipānīyaśālikām pakṣipānīyaśālike pakṣipānīyaśālikāḥ
Instrumentalpakṣipānīyaśālikayā pakṣipānīyaśālikābhyām pakṣipānīyaśālikābhiḥ
Dativepakṣipānīyaśālikāyai pakṣipānīyaśālikābhyām pakṣipānīyaśālikābhyaḥ
Ablativepakṣipānīyaśālikāyāḥ pakṣipānīyaśālikābhyām pakṣipānīyaśālikābhyaḥ
Genitivepakṣipānīyaśālikāyāḥ pakṣipānīyaśālikayoḥ pakṣipānīyaśālikānām
Locativepakṣipānīyaśālikāyām pakṣipānīyaśālikayoḥ pakṣipānīyaśālikāsu

Adverb -pakṣipānīyaśālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria