Declension table of ?pakṣimṛgatā

Deva

FeminineSingularDualPlural
Nominativepakṣimṛgatā pakṣimṛgate pakṣimṛgatāḥ
Vocativepakṣimṛgate pakṣimṛgate pakṣimṛgatāḥ
Accusativepakṣimṛgatām pakṣimṛgate pakṣimṛgatāḥ
Instrumentalpakṣimṛgatayā pakṣimṛgatābhyām pakṣimṛgatābhiḥ
Dativepakṣimṛgatāyai pakṣimṛgatābhyām pakṣimṛgatābhyaḥ
Ablativepakṣimṛgatāyāḥ pakṣimṛgatābhyām pakṣimṛgatābhyaḥ
Genitivepakṣimṛgatāyāḥ pakṣimṛgatayoḥ pakṣimṛgatānām
Locativepakṣimṛgatāyām pakṣimṛgatayoḥ pakṣimṛgatāsu

Adverb -pakṣimṛgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria