Declension table of ?pakṣila

Deva

MasculineSingularDualPlural
Nominativepakṣilaḥ pakṣilau pakṣilāḥ
Vocativepakṣila pakṣilau pakṣilāḥ
Accusativepakṣilam pakṣilau pakṣilān
Instrumentalpakṣilena pakṣilābhyām pakṣilaiḥ pakṣilebhiḥ
Dativepakṣilāya pakṣilābhyām pakṣilebhyaḥ
Ablativepakṣilāt pakṣilābhyām pakṣilebhyaḥ
Genitivepakṣilasya pakṣilayoḥ pakṣilānām
Locativepakṣile pakṣilayoḥ pakṣileṣu

Compound pakṣila -

Adverb -pakṣilam -pakṣilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria