Declension table of ?pakṣavyāpin

Deva

MasculineSingularDualPlural
Nominativepakṣavyāpī pakṣavyāpiṇau pakṣavyāpiṇaḥ
Vocativepakṣavyāpin pakṣavyāpiṇau pakṣavyāpiṇaḥ
Accusativepakṣavyāpiṇam pakṣavyāpiṇau pakṣavyāpiṇaḥ
Instrumentalpakṣavyāpiṇā pakṣavyāpibhyām pakṣavyāpibhiḥ
Dativepakṣavyāpiṇe pakṣavyāpibhyām pakṣavyāpibhyaḥ
Ablativepakṣavyāpiṇaḥ pakṣavyāpibhyām pakṣavyāpibhyaḥ
Genitivepakṣavyāpiṇaḥ pakṣavyāpiṇoḥ pakṣavyāpiṇām
Locativepakṣavyāpiṇi pakṣavyāpiṇoḥ pakṣavyāpiṣu

Compound pakṣavyāpi -

Adverb -pakṣavyāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria