Declension table of ?pakṣavikala

Deva

NeuterSingularDualPlural
Nominativepakṣavikalam pakṣavikale pakṣavikalāni
Vocativepakṣavikala pakṣavikale pakṣavikalāni
Accusativepakṣavikalam pakṣavikale pakṣavikalāni
Instrumentalpakṣavikalena pakṣavikalābhyām pakṣavikalaiḥ
Dativepakṣavikalāya pakṣavikalābhyām pakṣavikalebhyaḥ
Ablativepakṣavikalāt pakṣavikalābhyām pakṣavikalebhyaḥ
Genitivepakṣavikalasya pakṣavikalayoḥ pakṣavikalānām
Locativepakṣavikale pakṣavikalayoḥ pakṣavikaleṣu

Compound pakṣavikala -

Adverb -pakṣavikalam -pakṣavikalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria