Declension table of ?pakṣavikala

Deva

MasculineSingularDualPlural
Nominativepakṣavikalaḥ pakṣavikalau pakṣavikalāḥ
Vocativepakṣavikala pakṣavikalau pakṣavikalāḥ
Accusativepakṣavikalam pakṣavikalau pakṣavikalān
Instrumentalpakṣavikalena pakṣavikalābhyām pakṣavikalaiḥ pakṣavikalebhiḥ
Dativepakṣavikalāya pakṣavikalābhyām pakṣavikalebhyaḥ
Ablativepakṣavikalāt pakṣavikalābhyām pakṣavikalebhyaḥ
Genitivepakṣavikalasya pakṣavikalayoḥ pakṣavikalānām
Locativepakṣavikale pakṣavikalayoḥ pakṣavikaleṣu

Compound pakṣavikala -

Adverb -pakṣavikalam -pakṣavikalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria